Bhagavadgita Slokas

Chapter 1 !

Arjuna Vishada Yoga !- Devannagari Text

Sloka Text in Devanagari, Telugu, Kannada, Gujarati, and English

भगवद्गीत
प्रथमोध्यायः
अर्जुनविषादयोगः

धृतराष्ट्र उवाच:
धर्मक्षेत्रे कुरुक्षेत्रे
समवेता युयुत्सवः ।
मामकाः पाण्डवश्चैव
किमकुर्वतु संजय ॥1||

संजय उवाच:
दृष्ट्वातु पाण्डवानीकं
व्यूढं दुर्योधनस्तदा ।
आचार्य मुपसङ्गम्य
राजा वचनमब्रवीत् ॥2||

पश्यैतां पाण्डु पुत्राणां
आचार्यमहतीं चमूम्।
व्यूढां द्रुपद पुत्रेण
तव शिष्येण धीमता ॥3||

अत्रशूरा महेष्वासा
भीमार्जुन समायुधिः ।
युयुधानो विराटश्च
द्रुपदश्च महारथः ॥4||

दृष्टकेतुश्चेकितानः
काशीराजश्च वीर्यवान् ।
पुरुजित्कुन्ती भोजश्च
शैब्यश्च नरपुङ्गवः ॥5||

युधामन्युश्च विक्रान्त
उत्तमौजाश्च वीर्यवान् ।
सौभौद्रो द्रौपदेयाश्च
सर्व एव महारथाः ॥6||

अस्माकं तु विशिष्ठा ये
तान्निबोध द्विजोत्तम ।
नायका ममसैन्यस्य
संज्ञार्थं तान् ब्रवीमिते ॥7||

भवान् भीष्मश्च कर्णश्च
कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च
सौमदत्ति स्तथैवच ॥8||

अन्ये च बहवः शूरा
मदर्थे त्यक्त जीविताः ।
नानाशस्त्र प्रहरणाः
सर्वे युद्धविशारदाः ॥9||

अपर्याप्तं तदस्माकं
बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां
बलं भीमाभिरक्षितां ॥10||

अयनेषु च सर्वेषु
यथा भाग मवस्थिताः।
भीष्ममेवाभि रक्षन्तु
भवन्तः सर्वएव हि ॥11||

तस्य संजनयन् हर्षं
कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्छैः
शंखं धद्मौ प्रतापवान् ॥12||

ततः शंखाश्च भेर्यश्च
पणवानक गोमुखाः ।
सहसैवाभ्यहन्यंत
स शब्दस्तुमुलोऽभवत् ॥13||

ततः श्वेतैः हयैर्युक्ते
महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव
दिव्यौ शंखौ प्रदध्मतुः॥14||

पाञ्चजन्यं हृषीकेशो
देवदत्तं धनंजयः।
पौण्ड्रं दध्मौ महाशंखं
भीमकर्मा वृकोद रः ॥ 15||

अनन्तविजयं राजा
कुन्तीपुत्रो युधिष्टिरः ।
नकुलः सहदेवश्च
सुघोष मणिपुष्पकौ॥16||

काश्यश्च परमेष्वासः
शिखण्डीच महरथः ।
धृष्टद्यम्नो विराटश्च
सात्यकिश्चापराजितः ॥17||

द्रुपदो द्रौपदेयाश्च
सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः
शंखान् दध्मुः पृथक् पृथक् ॥18||

सघोषो धार्तराष्ट्राणां
हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव
तुमुलो व्यनु नादयन् ॥19||

अथ व्यवस्थितान् दृष्ट्वा
धार्तराष्ट्रान् कपिध्वजः ।
प्रवृते शस्त्रसम्पाते
धनुरुद्यम्य पाण्डवः ॥20||

हृषीकेशं तदा वाक्यं
इदमाह महीपते ।
अर्जुन उवाच:
सेनयोरुभयोर्मध्ये
रथं स्थापयमेऽच्युता ॥ 21 ||

यावदेतान्निरीक्षेऽहं
योद्धुकामानवस्थितान् ।
कैर्मयासह योद्धव्यं
अस्मिन् रण समुद्यमे ॥22||

योत्स्यमाना नवेक्षेऽहं
य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेः
युद्धे प्रिय चिकीर्षवः ॥23||

सञ्जय उवाच:
एवमुक्तो हृषीकेशो
गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये
स्थापयित्वा रथोत्तमम् ॥24||

भीष्म द्रोण प्रमुखतः
सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्
समवेतान् कुरूनिति ॥25||

तत्रापश्यत् स्थितान् पार्थः
पितॄनथ पितामहान् ।
आचार्यान् मातुलान् भ्रात्रून्
पुत्रान्पौत्रान् सखींस्तथा॥26||

श्वशुरान् सुहृदश्चैव
सेनयोरुभयोरपि।
तान् समीक्ष्य स कौन्तेयः
सर्वान् बन्धूनवस्थितान्॥27||

कृपया परयाऽऽविष्टो
विषीदन् इदमब्रवीत् ।

अर्जुन उवाच ॥
दृष्ट्वेमं स्वजनं कृष्ण
युयुत्सं समुपस्थितम्॥28||

सीदन्ति मम गात्राणि
मुखंच परिशुष्यति।
वेपथुश्च शरीरे मे
रोमहर्षश्चजायते ॥29||

गाण्डीवं स्रंसते हस्तात्
त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं
भ्रमतीव च मे मनः ॥30||

निमित्तानि च पश्यामि
विपरीतानि केशव।
न चश्रेयोऽनुपश्यामि
हत्वा स्वजनमाहवे ॥31||

न काञ्क्षे विजयं कृष्ण
न च राज्यंसुखानि च।
किंनो राज्येन गोविंद
किं भोगैर्जीवितेन वा ॥32||

येषामर्थे कांक्षितं नो
राज्यं भोगाः सुखानिच ।
त इमेऽवस्थिता युद्धे
प्राणांस्त्यक्त्वा धनानि च ॥ 33||

अचार्याः पितरः पुत्राः
तथैवच पितामहाः।
मातुलाः श्वशुराः पौत्राः
स्यालाः सम्बन्धिनस्तदा ॥34||

एतान्नहन्तुमिच्छामि
घ्नतोऽपिमधुसूदन ।
अपि त्रैलोक्यराज्यस्य
हेतोः किं नु महीकृते ॥35||

निहत्य धार्तराष्ट्रान्नः
काप्रीतिः स्याज्जनार्दन ।
पापमेवाश्रये दस्मान्
हत्वैतानाततायिनः ॥36||

तस्मान्नार्हा वयं हन्तुं
धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा
सुखिनः स्याम माधवः ॥37||

यद्यप्येते न पश्यन्ति
लोभोपहत चेतसः ।
कुलक्षयकृतं दोषं
मित्रद्रोहे च पातकम्॥38||

कथं न ज्ञेयमस्माभिः
पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं
प्रपश्यद्भिर्जनार्दन ॥39||

कुलक्षये प्रणश्यन्ति
कुलधर्माः सनातनः ।
धर्मे नष्टे कुलं कृत्स्नं
अधर्मोऽभिभवत्युत॥40||

अधर्माभिभवात् कृष्ण
प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय
जायते वर्ण संकरः ॥41||

सङ्करो नरकायैव
कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां
लुप्तपिण्डोदक क्रियाः ॥42||

दोषेरेतैः कुलघ्नानां
वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः
कुलधर्माश्च शाश्वताः ॥43||

उत्सन्न कुलधर्माणां
मनुष्याणां जनार्दन ।
नरके नियतं वासो
भवतीत्यनुशुश्रुम ॥44||

अहो बत महापापं
कर्तुं व्यवस्थिता वयं ।
यद्राज्य सुखलोभेन
हन्तुं स्वजन मुद्यताः ॥45||

यदि मामप्रतीकार
मशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युः
तन्मे क्षेमतरं भवेत् ॥46||

संजय उवाच:
एवमुक्त्वा अर्जुनः संख्ये
रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं
शोक संविघ्नमानसः ॥47||

इति श्रीमद्भवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योग शास्त्रे
श्रीकृष्णार्जुन संवादे
अर्जुन विषादयोगो नाम
प्रथमोऽध्यायः ।
॥ओम् तत् सत् ॥